Original

आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ।शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् ॥ ५७ ॥

Segmented

आभिषेचनिकम् भाण्डम् कृत्वा रामः प्रदक्षिणम् शनैः जगाम स अपेक्षः दृष्टिम् तत्र अविचालयत्

Analysis

Word Lemma Parse
आभिषेचनिकम् आभिषेचनिक pos=a,g=n,c=2,n=s
भाण्डम् भाण्ड pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
रामः राम pos=n,g=m,c=1,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=n,c=2,n=s
शनैः शनैस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
अपेक्षः अपेक्षा pos=n,g=m,c=1,n=s
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
अविचालयत् अविचालयत् pos=a,g=m,c=1,n=s