Original

तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह ।लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ॥ ५६ ॥

Segmented

तम् बाष्प-परिपूर्ण-अक्षः पृष्ठतो ऽनुजगाम ह लक्ष्मणः परम-क्रुद्धः सुमित्रा-आनन्द-वर्धनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
बाष्प बाष्प pos=n,comp=y
परिपूर्ण परिपृ pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽनुजगाम अनुगम् pos=v,p=3,n=s,l=lit
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सुमित्रा सुमित्रा pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s