Original

वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा ।कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः ॥ ५४ ॥

Segmented

वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस् तदा कैकेय्याः च अपि अनार्याया निष्पपात महा-द्युतिः

Analysis

Word Lemma Parse
वन्दित्वा वन्द् pos=vi
चरणौ चरण pos=n,g=m,c=2,n=d
रामो राम pos=n,g=m,c=1,n=s
विसंज्ञस्य विसंज्ञ pos=a,g=m,c=6,n=s
पितुस् पितृ pos=n,g=m,c=6,n=s
तदा तदा pos=i
कैकेय्याः कैकेयी pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
अनार्याया अनार्य pos=a,g=f,c=6,n=s
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s