Original

स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता ।शोकादशक्नुवन्बाष्पं प्ररुरोद महास्वनम् ॥ ५३ ॥

Segmented

स रामस्य वचः श्रुत्वा भृशम् दुःख-हतः पिता शोकाद् अशक्नुवन् बाष्पम् प्ररुरोद महा-स्वनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भृशम् भृशम् pos=i
दुःख दुःख pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
शोकाद् शोक pos=n,g=m,c=5,n=s
अशक्नुवन् अशक्नुवत् pos=a,g=m,c=1,n=s
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s