Original

भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।तथा भवत्या कर्तव्यं स हि धर्मः सनातनः ॥ ५२ ॥

Segmented

भरतः पालयेद् राज्यम् शुश्रूषेच् च पितुः यथा तथा भवत्या कर्तव्यम् स हि धर्मः सनातनः

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
पालयेद् पालय् pos=v,p=3,n=s,l=vidhilin
राज्यम् राज्य pos=n,g=n,c=2,n=s
शुश्रूषेच् शुश्रूष् pos=v,p=3,n=s,l=vidhilin
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
यथा यथा pos=i
तथा तथा pos=i
भवत्या भवत् pos=a,g=f,c=3,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s