Original

इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम् ।निःश्वसन्तं महाराजं व्यथिताकुलचेतसं ॥ ५ ॥

Segmented

इन्द्रियैः अप्रहृष्टैस् तम् शोक-संताप-कर्शितम् निःश्वसन्तम् महा-राजम् व्यथ्-आकुल-चेतसम्

Analysis

Word Lemma Parse
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
अप्रहृष्टैस् अप्रहृष्ट pos=a,g=n,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
शोक शोक pos=n,comp=y
संताप संताप pos=n,comp=y
कर्शितम् कर्शय् pos=va,g=m,c=2,n=s,f=part
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
व्यथ् व्यथ् pos=va,comp=y,f=part
आकुल आकुल pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s