Original

तदप्रियमनार्याया वचनं दारुणोदरम् ।श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ ४५ ॥

Segmented

तद् अप्रियम् अनार्याया वचनम् दारुण-उदरम् श्रुत्वा गत-व्यथः रामः कैकेयीम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
अनार्याया अनार्य pos=a,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
दारुण दारुण pos=a,comp=y
उदरम् उदर pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
गत गम् pos=va,comp=y,f=part
व्यथः व्यथा pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan