Original

रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः ।कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ ४४ ॥

Segmented

रामो ऽप्य् उत्थाप्य राजानम् कैकेय्या अभिप्रचोदितः कशया इव आहतः वाजी वनम् गन्तुम् कृत-त्वरः

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
उत्थाप्य उत्थापय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
कैकेय्या कैकेयी pos=n,g=f,c=3,n=s
अभिप्रचोदितः अभिप्रचोदय् pos=va,g=m,c=1,n=s,f=part
कशया कशा pos=n,g=f,c=3,n=s
इव इव pos=i
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
वाजी वाजिन् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
कृत कृ pos=va,comp=y,f=part
त्वरः त्वरा pos=n,g=m,c=1,n=s