Original

धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः ।मूर्छितो न्यपतत्तस्मिन्पर्यङ्के हेमभूषिते ॥ ४३ ॥

Segmented

धिक् कष्टम् इति निःश्वस्य राजा शोक-परिप्लुतः मूर्छितो न्यपतत् तस्मिन् पर्यङ्के हेम-भूषिते

Analysis

Word Lemma Parse
धिक् धिक् pos=i
कष्टम् कष्ट pos=n,g=n,c=1,n=s
इति इति pos=i
निःश्वस्य निःश्वस् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
मूर्छितो मूर्छय् pos=va,g=m,c=1,n=s,f=part
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
तस्मिन् तद् pos=n,g=m,c=7,n=s
पर्यङ्के पर्यङ्क pos=n,g=m,c=7,n=s
हेम हेमन् pos=n,comp=y
भूषिते भूषय् pos=va,g=m,c=7,n=s,f=part