Original

यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् ।पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा ॥ ४२ ॥

Segmented

यावत् त्वम् न वनम् यातः पुराद् अस्माद् अभित्वरन् पिता तावन् न ते राम स्नास्यते भोक्ष्यते ऽपि वा

Analysis

Word Lemma Parse
यावत् यावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
वनम् वन pos=n,g=n,c=2,n=s
यातः या pos=va,g=m,c=1,n=s,f=part
पुराद् पुर pos=n,g=n,c=5,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
अभित्वरन् अभित्वर् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
तावन् तावत् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
स्नास्यते स्ना pos=v,p=3,n=s,l=lrt
भोक्ष्यते भुज् pos=v,p=3,n=s,l=lrt
ऽपि अपि pos=i
वा वा pos=i