Original

व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते ।नैतत्किंचिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम् ॥ ४१ ॥

Segmented

व्रीडा-अन्वितः स्वयम् यच् च नृपस् त्वाम् न अभिभाषते न एतत् किंचिन् नर-श्रेष्ठ मन्युः एषो ऽपनीयताम्

Analysis

Word Lemma Parse
व्रीडा व्रीडा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
यच् यत् pos=i
pos=i
नृपस् नृप pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अभिभाषते अभिभाष् pos=v,p=3,n=s,l=lat
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
किंचिन् कश्चित् pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽपनीयताम् अपनी pos=v,p=3,n=s,l=lot