Original

तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ ४० ॥

Segmented

तव त्व् अहम् क्षमम् मन्ये न उत्सुकस्य विलम्बनम् राम तस्माद् इतः शीघ्रम् वनम् त्वम् गन्तुम् अर्हसि

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
उत्सुकस्य उत्सुक pos=a,g=m,c=6,n=s
विलम्बनम् विलम्बन pos=n,g=n,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
इतः इतस् pos=i
शीघ्रम् शीघ्रम् pos=i
वनम् वन pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat