Original

तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥ ४ ॥

Segmented

तद् अपूर्वम् नरपतेः दृष्ट्वा रूपम् भय-आवहम् रामो ऽपि भयम् आपन्नः पदा स्पृश्य इव पन्नगम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपूर्वम् अपूर्व pos=a,g=n,c=2,n=s
नरपतेः नरपति pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
रूपम् रूप pos=n,g=n,c=2,n=s
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भयम् भय pos=n,g=n,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
पदा पद् pos=n,g=m,c=3,n=s
स्पृश्य स्पृश् pos=vi
इव इव pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s