Original

एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः ।भरतं मातुलकुलादुपावर्तयितुं नराः ॥ ३९ ॥

Segmented

एवम् भवतु यास्यन्ति दूताः शीघ्र-जवैः हयैः भरतम् मातुल-कुलात् उपावर्तयितुम् नराः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
यास्यन्ति या pos=v,p=3,n=p,l=lrt
दूताः दूत pos=n,g=m,c=1,n=p
शीघ्र शीघ्र pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
भरतम् भरत pos=n,g=m,c=2,n=s
मातुल मातुल pos=n,comp=y
कुलात् कुल pos=n,g=n,c=5,n=s
उपावर्तयितुम् उपावर्तय् pos=vi
नराः नर pos=n,g=m,c=1,n=p