Original

दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः ।अविचार्य पितुर्वाक्यं समावस्तुं चतुर्दश ॥ ३७ ॥

Segmented

दण्डक-अरण्यम् एषो ऽहम् इतो गच्छामि स त्वरः अविचार्य पितुः वाक्यम् समावस्तुम् चतुर्दश

Analysis

Word Lemma Parse
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इतो इतस् pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s
अविचार्य अविचार्य pos=a,g=m,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
समावस्तुम् समावस् pos=vi
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s