Original

गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः ।भरतं मातुलकुलादद्यैव नृपशासनात् ॥ ३६ ॥

Segmented

गच्छन्तु च एव आनेतुम् दूताः शीघ्र-जवैः हयैः भरतम् मातुल-कुलात् अद्य एव नृप-शासनात्

Analysis

Word Lemma Parse
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
pos=i
एव एव pos=i
आनेतुम् आनी pos=vi
दूताः दूत pos=n,g=m,c=1,n=p
शीघ्र शीघ्र pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
भरतम् भरत pos=n,g=m,c=2,n=s
मातुल मातुल pos=n,comp=y
कुलात् कुल pos=n,g=n,c=5,n=s
अद्य अद्य pos=i
एव एव pos=i
नृप नृप pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s