Original

तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः ।वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ ३५ ॥

Segmented

तद् आश्वासय हि इमम् त्वम् किम् न्व् इदम् यन् महीपतिः वसुधा-आसक्त-नयनः मन्दम् अश्रूणि मुञ्चति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आश्वासय आश्वासय् pos=v,p=2,n=s,l=lot
हि हि pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=1,n=s
न्व् नु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
यन् यत् pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s
वसुधा वसुधा pos=n,comp=y
आसक्त आसञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
मन्दम् मन्द pos=a,g=n,c=2,n=s
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
मुञ्चति मुच् pos=v,p=3,n=s,l=lat