Original

किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः ।तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ ३४ ॥

Segmented

किम् पुनः मनुज-इन्द्रेण स्वयम् पित्रा प्रचोदितः तव च प्रिय-काम-अर्थम् प्रतिज्ञाम् अनुपालयन्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
मनुज मनुज pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
pos=i
प्रिय प्रिय pos=n,comp=y
काम काम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
अनुपालयन् अनुपालय् pos=va,g=m,c=1,n=s,f=part