Original

अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च ।हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ ३३ ॥

Segmented

अहम् हि सीताम् राज्यम् च प्राणान् इष्टान् धनानि च हृष्टो भ्रात्रे स्वयम् दद्याम् भरताय अप्रचोदितः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
धनानि धन pos=n,g=n,c=2,n=p
pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
भ्रात्रे भ्रातृ pos=n,g=m,c=4,n=s
स्वयम् स्वयम् pos=i
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
भरताय भरत pos=n,g=m,c=4,n=s
अप्रचोदितः अप्रचोदित pos=a,g=m,c=1,n=s