Original

हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ।नियुज्यमानो विश्रब्धं किं न कुर्यादहं प्रियम् ॥ ३१ ॥

Segmented

हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च नियुज्यमानो विश्रब्धम् किम् न कुर्याद् अहम् प्रियम्

Analysis

Word Lemma Parse
हितेन हित pos=a,g=m,c=3,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
कृतज्ञेन कृतज्ञ pos=a,g=m,c=3,n=s
नृपेण नृप pos=n,g=m,c=3,n=s
pos=i
नियुज्यमानो नियुज् pos=va,g=m,c=1,n=s,f=part
विश्रब्धम् विश्रम्भ् pos=va,g=n,c=2,n=s,f=part
किम् pos=n,g=n,c=2,n=s
pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s