Original

एवमस्तु गमिष्यामि वनं वस्तुमहं त्वतः ।जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ २८ ॥

Segmented

एवम् अस्तु गमिष्यामि वनम् वस्तुम् अहम् त्व् अतः जटा-चीर-धरः राज्ञः प्रतिज्ञाम् अनुपालयन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
वनम् वन pos=n,g=n,c=2,n=s
वस्तुम् वस् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
त्व् तु pos=i
अतः अतस् pos=i
जटा जटा pos=n,comp=y
चीर चीर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
अनुपालयन् अनुपालय् pos=va,g=m,c=1,n=s,f=part