Original

तदप्रियममित्रघ्नो वचनं मरणोपमम् ।श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ २७ ॥

Segmented

तद् अप्रियम् अमित्र-घ्नः वचनम् मरण-उपमम् श्रुत्वा न विव्यथे रामः कैकेयीम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
मरण मरण pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan