Original

भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् ।नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम् ॥ २६ ॥

Segmented

भरतः कोसल-पुरे प्रशास्तु वसुधाम् इमाम् नाना रत्न-समाकीर्णाम् स वाजि-रथ-कुञ्जराम्

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
कोसल कोसल pos=n,comp=y
पुरे पुर pos=n,g=n,c=7,n=s
प्रशास्तु प्रशास् pos=v,p=3,n=s,l=lot
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
समाकीर्णाम् समाकृ pos=va,g=f,c=2,n=s,f=part
pos=i
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
कुञ्जराम् कुञ्जर pos=n,g=f,c=2,n=s