Original

स निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम् ।त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ २४ ॥

Segmented

स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् त्वया अरण्यम् प्रवेष्टव्यम् नव वर्षाणि पञ्च च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निदेशे निदेश pos=n,g=m,c=7,n=s
पितुस् पितृ pos=n,g=m,c=6,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
यथा यथा pos=i
तेन तद् pos=n,g=m,c=3,n=s
प्रतिश्रुतम् प्रतिश्रु pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
प्रवेष्टव्यम् प्रविश् pos=va,g=n,c=1,n=s,f=krtya
नव नवन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i