Original

यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि ।आत्मानं च नररेष्ठ मम वाक्यमिदं शृणु ॥ २३ ॥

Segmented

यदि सत्य-प्रतिज्ञम् त्वम् पितरम् कर्तुम् इच्छसि

Analysis

Word Lemma Parse
यदि यदि pos=i
सत्य सत्य pos=a,comp=y
प्रतिज्ञम् प्रतिज्ञा pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat