Original

तत्र मे याचितो राजा भरतस्याभिषेचनम् ।गमनं दण्डकारण्ये तव चाद्यैव राघव ॥ २२ ॥

Segmented

तत्र मे याचितो राजा भरतस्य अभिषेचनम् गमनम् दण्डक-अरण्ये तव च अद्य एव राघव

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
याचितो याच् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अद्य अद्य pos=i
एव एव pos=i
राघव राघव pos=n,g=m,c=8,n=s