Original

पुरा देवासुरे युद्धे पित्रा ते मम राघव ।रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥ २१ ॥

Segmented

पुरा देव-असुरे युद्धे पित्रा ते मम राघव रक्षितेन वरौ दत्तौ स शल्येन महा-रणे

Analysis

Word Lemma Parse
पुरा पुरा pos=i
देव देव pos=n,comp=y
असुरे असुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
राघव राघव pos=n,g=m,c=8,n=s
रक्षितेन रक्ष् pos=va,g=m,c=3,n=s,f=part
वरौ वर pos=n,g=m,c=1,n=d
दत्तौ दा pos=va,g=m,c=1,n=d,f=part
pos=i
शल्येन शल्य pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s