Original

तमार्जवसमायुक्तमनार्या सत्यवादिनम् ।उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ २० ॥

Segmented

तम् आर्जव-समायुक्तम् अनार्या सत्य-वादिनम् उवाच रामम् कैकेयी वचनम् भृश-दारुणम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आर्जव आर्जव pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
अनार्या अनार्य pos=a,g=f,c=1,n=s
सत्य सत्य pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
भृश भृश pos=a,comp=y
दारुणम् दारुण pos=a,g=n,c=2,n=s