Original

तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् ।करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ १९ ॥

Segmented

तद् ब्रूहि वचनम् देवि राज्ञो यद् अभिकाङ्क्षितम् करिष्ये प्रतिजाने च रामो द्विः न अभिभाषते

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वचनम् वचन pos=n,g=n,c=2,n=s
देवि देवी pos=n,g=f,c=8,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
अभिकाङ्क्षितम् अभिकाङ्क्ष् pos=va,g=n,c=1,n=s,f=part
करिष्ये कृ pos=v,p=1,n=s,l=lrt
प्रतिजाने प्रतिज्ञा pos=v,p=1,n=s,l=lat
pos=i
रामो राम pos=n,g=m,c=1,n=s
द्विः द्विस् pos=i
pos=i
अभिभाषते अभिभाष् pos=v,p=3,n=s,l=lat