Original

अहं हि वचनाद्राज्ञः पतेयमपि पावके ।भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ।नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ १८ ॥

Segmented

अहम् हि वचनाद् राज्ञः पतेयम् अपि पावके भक्षयेयम् विषम् तीक्ष्णम् मज्जेयम् अपि च अर्णवे नियुक्तो गुरुणा पित्रा नृपेण च हितेन च

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
वचनाद् वचन pos=n,g=n,c=5,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पतेयम् पत् pos=v,p=1,n=s,l=vidhilin
अपि अपि pos=i
पावके पावक pos=n,g=m,c=7,n=s
भक्षयेयम् भक्षय् pos=v,p=1,n=s,l=vidhilin
विषम् विष pos=n,g=n,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=2,n=s
मज्जेयम् मज्ज् pos=v,p=1,n=s,l=vidhilin
अपि अपि pos=i
pos=i
अर्णवे अर्णव pos=n,g=m,c=7,n=s
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
गुरुणा गुरु pos=n,g=m,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
नृपेण नृप pos=n,g=m,c=3,n=s
pos=i
हितेन हित pos=a,g=m,c=3,n=s
pos=i