Original

एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः ।किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ १७ ॥

Segmented

एतद् आचक्ष्व मे देवि तत्त्वेन परिपृच्छतः किंनिमित्तम् अपूर्वो ऽयम् विकारो मनुज-अधिपे

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
देवि देवी pos=n,g=f,c=8,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
परिपृच्छतः परिप्रच्छ् pos=va,g=m,c=6,n=s,f=part
किंनिमित्तम् किंनिमित्त pos=a,g=n,c=1,n=s
अपूर्वो अपूर्व pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विकारो विकार pos=n,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
अधिपे अधिप pos=n,g=m,c=7,n=s