Original

कच्चित्ते परुषं किंचिदभिमानात्पिता मम ।उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः ॥ १६ ॥

Segmented

कच्चित् ते परुषम् किंचिद् अभिमानात् पिता मम उक्तो भवत्या कोपेन यत्र अस्य लुलितम् मनः

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
परुषम् परुष pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भवत्या भवत् pos=a,g=f,c=3,n=s
कोपेन कोप pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
लुलितम् लुल् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s