Original

यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः ।कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते ॥ १५ ॥

Segmented

यतोमूलम् नरः पश्येत् प्रादुर्भावम् इह आत्मनः कथम् तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते

Analysis

Word Lemma Parse
यतोमूलम् यतोमूल pos=a,g=m,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
प्रादुर्भावम् प्रादुर्भाव pos=n,g=m,c=2,n=s
इह इह pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
प्रत्यक्षे प्रत्यक्ष pos=a,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
दैवते दैवत pos=n,g=n,c=7,n=s