Original

अतोषयन्महाराजमकुर्वन्वा पितुर्वचः ।मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥ १४ ॥

Segmented

अतोषयन् महा-राजम् अकुर्वन् वा पितुः वचः मुहूर्तम् अपि न इच्छेयम् जीवितुम् कुपिते नृपे

Analysis

Word Lemma Parse
अतोषयन् अतोषयत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अकुर्वन् अकुर्वत् pos=a,g=m,c=1,n=s
वा वा pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
जीवितुम् जीव् pos=vi
कुपिते कुप् pos=va,g=m,c=7,n=s,f=part
नृपे नृप pos=n,g=m,c=7,n=s