Original

विवर्णवदनो दीनो न हि मामभिभाषते ।शारीरो मानसो वापि कच्चिदेनं न बाधते ।संतापो वाभितापो वा दुर्लभं हि सदा सुखम् ॥ १२ ॥

Segmented

विवर्ण-वदनः दीनो न हि माम् अभिभाषते शारीरो मानसो वा अपि कच्चिद् एनम् न बाधते संतापो वा अभितापः वा दुर्लभम् हि सदा सुखम्

Analysis

Word Lemma Parse
विवर्ण विवर्ण pos=a,comp=y
वदनः वदन pos=n,g=m,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
pos=i
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
अभिभाषते अभिभाष् pos=v,p=3,n=s,l=lat
शारीरो शारीर pos=a,g=m,c=1,n=s
मानसो मानस pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
कच्चिद् कश्चित् pos=n,g=n,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
बाधते बाध् pos=v,p=3,n=s,l=lat
संतापो संताप pos=n,g=m,c=1,n=s
वा वा pos=i
अभितापः अभिताप pos=n,g=m,c=1,n=s
वा वा pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
हि हि pos=i
सदा सदा pos=i
सुखम् सुख pos=n,g=n,c=1,n=s