Original

कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता ।कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ॥ ११ ॥

Segmented

कुपितस् तन् मे आचक्ष्व त्वम् च एव एनम् प्रसादय

Analysis

Word Lemma Parse
कुपितस् कुप् pos=va,g=m,c=1,n=s,f=part
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रसादय प्रसादय् pos=v,p=2,n=s,l=lot