Original

अतो हि न प्रियतरं नान्यत्किंचिद्भविष्यति ।यथाभिषेको रामस्य राज्येनामिततेजसः ॥ ८ ॥

Segmented

अतो हि न प्रियतरम् न अन्यत् किंचिद् भविष्यति यथा अभिषेकः रामस्य राज्येन अमित-तेजसः

Analysis

Word Lemma Parse
अतो अतस् pos=i
हि हि pos=i
pos=i
प्रियतरम् प्रियतर pos=a,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
यथा यथा pos=i
अभिषेकः अभिषेक pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
राज्येन राज्य pos=n,g=n,c=3,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s