Original

अलमद्य हि भुक्तेन परमार्थैरलं च नः ।यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥ ७ ॥

Segmented

अलम् अद्य हि भुक्तेन परम-अर्थैः अलम् च नः यथा पश्याम निर्यान्तम् रामम् राज्ये प्रतिष्ठितम्

Analysis

Word Lemma Parse
अलम् अलम् pos=i
अद्य अद्य pos=i
हि हि pos=i
भुक्तेन भुक्त pos=n,g=n,c=3,n=s
परम परम pos=a,comp=y
अर्थैः अर्थ pos=n,g=m,c=3,n=p
अलम् अलम् pos=i
pos=i
नः मद् pos=n,g=,c=6,n=p
यथा यथा pos=i
पश्याम पश् pos=v,p=1,n=p,l=lot
निर्यान्तम् निर्या pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=m,c=2,n=s,f=part