Original

यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ।ततः सुखतरं सर्वे रामे वत्स्याम राजनि ॥ ६ ॥

Segmented

यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ततः सुखतरम् सर्वे रामे वत्स्याम राजनि

Analysis

Word Lemma Parse
यथा यथा pos=i
स्म स्म pos=i
लालिताः लालय् pos=va,g=m,c=1,n=p,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
यथा यथा pos=i
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
पितामहैः पितामह pos=n,g=m,c=3,n=p
ततः ततस् pos=i
सुखतरम् सुखतर pos=a,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
रामे राम pos=n,g=m,c=7,n=s
वत्स्याम वस् pos=v,p=1,n=p,l=lrn
राजनि राजन् pos=n,g=m,c=7,n=s