Original

आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिः समुदीरितान् ।यथार्हं चापि संपूज्य सर्वानेव नरान्ययौ ॥ ४ ॥

Segmented

आशीर्वादान् बहूञ् शृण्वन् सुहृद्भिः समुदीरितान् यथार्हम् च अपि सम्पूज्य सर्वान् एव नरान् ययौ

Analysis

Word Lemma Parse
आशीर्वादान् आशीर्वाद pos=n,g=m,c=2,n=p
बहूञ् बहु pos=a,g=m,c=2,n=p
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
समुदीरितान् समुदीरय् pos=va,g=m,c=2,n=p,f=part
यथार्हम् यथार्ह pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सम्पूज्य सम्पूजय् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
नरान् नर pos=n,g=m,c=2,n=p
ययौ या pos=v,p=3,n=s,l=lit