Original

शोभमानमसंबाधं तं राजपथमुत्तमम् ।संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि ॥ ३ ॥

Segmented

शोभमानम् असंबाधम् तम् राज-पथम् उत्तमम् संवृतम् विविधैः पण्यैः भक्ष्यैः उच्चावचैः अपि

Analysis

Word Lemma Parse
शोभमानम् शुभ् pos=va,g=m,c=2,n=s,f=part
असंबाधम् असंबाध pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
विविधैः विविध pos=a,g=n,c=3,n=p
पण्यैः पण्य pos=n,g=n,c=3,n=p
भक्ष्यैः भक्ष्य pos=n,g=n,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=n,c=3,n=p
अपि अपि pos=i