Original

स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम् ।राजमार्गं ययौ रामो मध्येनागरुधूपितम् ॥ २ ॥

Segmented

स गृहैः अभ्र-संकाशैः पाण्डुरैः उपशोभितम् राजमार्गम् ययौ रामो मध्येन अगरु-धूपितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गृहैः गृह pos=n,g=n,c=3,n=p
अभ्र अभ्र pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
पाण्डुरैः पाण्डुर pos=a,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part
राजमार्गम् राजमार्ग pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
रामो राम pos=n,g=m,c=1,n=s
मध्येन मध्य pos=n,g=n,c=3,n=s
अगरु अगरु pos=n,comp=y
धूपितम् धूपय् pos=va,g=m,c=2,n=s,f=part