Original

ततः प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे ।प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसः सरित्पतिः ॥ १४ ॥

Segmented

ततः प्रविष्टे पितुः अन्तिकम् तदा जनः स सर्वो मुदितो नृप-आत्मजे प्रतीक्षते तस्य पुनः स्म निर्गमम् यथा उदयम् चन्द्रमसः सरित्पतिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
तदा तदा pos=i
जनः जन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,comp=y
आत्मजे आत्मज pos=n,g=m,c=7,n=s
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
स्म स्म pos=i
निर्गमम् निर्गम pos=n,g=m,c=2,n=s
यथा यथा pos=i
उदयम् उदय pos=n,g=m,c=2,n=s
चन्द्रमसः चन्द्रमस् pos=n,g=m,c=6,n=s
सरित्पतिः सरित्पति pos=n,g=m,c=1,n=s