Original

स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः ।संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमभ्यगात् ॥ १३ ॥

Segmented

स सर्वाः समतिक्रम्य कक्ष्या दशरथ-आत्मजः संनिवर्त्य जनम् सर्वम् शुद्धान्तःपुरम् अभ्यगात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वाः सर्व pos=n,g=f,c=2,n=p
समतिक्रम्य समतिक्रम् pos=vi
कक्ष्या कक्ष्या pos=n,g=f,c=2,n=p
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
संनिवर्त्य संनिवर्तय् pos=vi
जनम् जन pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शुद्धान्तःपुरम् शुद्धान्तःपुर pos=n,g=n,c=2,n=s
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun