Original

स राजकुलमासाद्य महेन्द्रभवनोपमम् ।राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥ १२ ॥

Segmented

स राज-कुलम् आसाद्य महा-इन्द्र-भवन-उपमम् राज-पुत्रः पितुः वेश्म प्रविवेश श्रिया ज्वलन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
भवन भवन pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part