Original

सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम् ।चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः ॥ ११ ॥

Segmented

सर्वेषाम् स हि धर्म-आत्मा वर्णानाम् कुरुते दयाम् चतुर्णाम् हि वयः-स्थानाम् तेन ते तम् अनुव्रताः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
दयाम् दया pos=n,g=f,c=2,n=s
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
हि हि pos=i
वयः वयस् pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
तेन तेन pos=i
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p