Original

न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ।नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे ॥ १० ॥

Segmented

न हि तस्मान् मनः कश्चिच् चक्षुषी वा नर-उत्तमात् नरः शक्नोत्य् अपाक्रष्टुम् अतिक्रान्ते ऽपि राघवे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तस्मान् तद् pos=n,g=m,c=5,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कश्चिच् कश्चित् pos=n,g=m,c=1,n=s
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d
वा वा pos=i
नर नर pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s
नरः नर pos=n,g=m,c=1,n=s
शक्नोत्य् शक् pos=v,p=3,n=s,l=lat
अपाक्रष्टुम् अपाकृष् pos=vi
अतिक्रान्ते अतिक्रम् pos=va,g=m,c=7,n=s,f=part
ऽपि अपि pos=i
राघवे राघव pos=n,g=m,c=7,n=s