Original

तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा ।ववन्दे वरदं बन्दी नियमज्ञो विनीतवत् ॥ ९ ॥

Segmented

तम् तपन्तम् इव आदित्यम् उपपन्नम् स्व-तेजसा ववन्दे वर-दम् बन्दी नियम-ज्ञः विनीत-वत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उपपन्नम् उपपद् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
नियम नियम pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i