Original

स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ।उपेतं सीतया भूयश्चित्रया शशिनं यथा ॥ ८ ॥

Segmented

स्थितया पार्श्वतः च अपि वाल-व्यजन-हस्तया उपेतम् सीतया भूयः चित्रया शशिनम् यथा

Analysis

Word Lemma Parse
स्थितया स्था pos=va,g=f,c=3,n=s,f=part
पार्श्वतः पार्श्वतस् pos=i
pos=i
अपि अपि pos=i
वाल वाल pos=n,comp=y
व्यजन व्यजन pos=n,comp=y
हस्तया हस्त pos=n,g=f,c=3,n=s
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
सीतया सीता pos=n,g=f,c=3,n=s
भूयः भूयस् pos=i
चित्रया चित्रा pos=n,g=f,c=3,n=s
शशिनम् शशिन् pos=n,g=m,c=2,n=s
यथा यथा pos=i