Original

प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः ।तत्रैवानाययामास राघवः प्रियकाम्यया ॥ ५ ॥

Segmented

प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरम् पितुः तत्र एव आनाययामास राघवः प्रिय-काम्या

Analysis

Word Lemma Parse
प्रतिवेदितम् प्रतिवेदय् pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
सूतम् सूत pos=n,g=m,c=2,n=s
अभ्यन्तरम् अभ्यन्तर pos=a,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
एव एव pos=i
आनाययामास आनायय् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s